SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडविंशवाणभाष्यम्। मे विति। उभयत: पर्याया प्रथमा ऋगिति अनौक मिषधाराख्यानीया मध्यमे पर्याये यतो यास्तिस्रोगौतिनिष्पना ऋच: सन्दधाति । ता इषुस्तदा सनं ज्या मौवं पेति। तिन एतत्स्थानीय इत्यर्थः । एताभिः शरं शरा. शनं ज्या दधाति खलु पञ्चभिरभिरक्त: अपशन्त अाया मस्थाभिर्विसजते धनुःषु, संहिताम् इष मलक्ष्य देश प्रति. विसृजतो अशनोकादिवि सजनान्ताः पञ्च संख्याः शरेऽपि वर्त्तन्त इति तत् साम्य हिविधाया विष्टुतेयु समित्यर्थः । तत् प्रशंसति-स्तृणुते माव्यमिति । य एतया विष्टुत्या स्तुते भ्राव्य सपन्न स्तुणते हिनस्ति हि हिंसायामिति धातुरात्मना म्वे नैव अन्ये निरपेक्षणवसौयानतिशयेन वसमान् भवतीति ॥ २ ॥ इति श्रीमायणाचार्यविरचिते माधयीये वेदार्थ प्रकाये , बहविंचवाझयाख्ये हितीयबाझपे हतीयप्रपाठक हितीयः खण्डः। अथ रतीयखण्डः। पञ्चदशस्तोमस्य विष्ट तिविधायक ब्राह्मणमेव मामायते-तिमृभ्यो हिकरोतीति। अदावुभौ पर्यायौ परा. चौभिः आनुलोम्ये न पराचौभि ऋम्मिः कार्यों बतौयः पर्यायः एकैकस्या ऋचः विराहत्या कार्य इत्यर्थः । पञ्चदशस्थ विष्टुतिरिति। अथ कर्तव्यत्व दर्शयति-अ. भिचरविति। उक्त पञ्चदश स्तौति-वचो वै इति । For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy