Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशबाणभाष्यम् ।
गणः । स्व स्वीय मरण्य मतएव. वारण्येन यथा नि:कामं गच्छन् एतदतिच्छन्दोऽपि तादृताया रक्षसा मरण्यप्रापक किं तदतिच्छन्दः यस्मिन्बेतत् अवभृथं साम गायेदित्य वाहतबै सप्तेति । सप्तपदासु सप्तपदोपमेयास्वक्षु एतत्साम भवति। बहुवचनं गानाहत्यपेक्षया। यथोक्तमख्यां स्तौति-सप्त वै छन्दांसौति । चतुरुत्तराणि उत्तरोत्तराधिक्य नाक्षरचतुष्टयोपेतानि गायनवादीनि छन्दांसि सप्त वै सप्तव। तत्तेन यथा लोकः सर्वैः छन्दोभिरभयेन भयराहित्येनातिक्रामत् सर्वदुरितम् एतदपि तादृग्रक्षोनिवारकप्रशंसापूर्वक मवभृथसानः विर्मानं दर्शयति-तस्य निर्ववचन इति । अग्निष्टपत्यस्यां सप्तपदाया मृचि साम निराह विर्गायेत् । तस्य विवंचने सति पदानि पदा एकविंशतिः सामानि बौणि भवन्ति। तत्तथा सति चतुर्विशतिः संख्या सम्पदाते । अतः त्रिर्गानं प्रशस्तमित्यर्थः । यथोक्तसंख्या मुघ जीव्य पुनस्तत् संवत्सरानानं स्तीति-चतुविशतिरिति । चतुर्विशतिरईमासाः अतः सामापि चतुर्विशतिसंख्यासाम्यात् संवत्सरः। संवत्सरसाम्य सान उपपादयति तस्य ह वा इति। तस्यै तस्य संवत्सरामकस्य सानो हिद्वार एवाऽहोरात्राणि प्राथम्यसाम्यात्। आदिराद्या भक्तिरेव मासाः श्रेष्ठत्वसाम्यात् । उद्गीथ एव वसन्तादयः मुख्यत्वसाम्यात् । प्रतिहार भक्तिरेव पौर्णमास्यः प्रतिहार. साम्यात् उपवाख्या भक्तिरेवाष्टका। निधनमेव साम्यात्। समभक्तिपक्षे संवत्सरसाम्यमुपपायेदानों पञ्चभक्तिपक्षे तत्साम्य मुपपादयति-तस्य वा एतस्येति। तस्यै वस्य संव.
For Private and Personal Use Only
Loading... Page Navigation 1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178