Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४८
ष. ब्राह्मणभाषाम् ।
मपि इहलोके वाचा विष्वक् सर्वव्यापी सर्वव्यवहारसमर्थः सन् अमुभिन् परलोक सम्भवति स्वमभीष्टफलं प्राप्तं समर्थो भवति । अतो होना स्वकर्म सम्यग् विज्ञ यमित्यर्थः । अथाध्वर्युविज्ञ यम्---यदध्वयु जहातौति यजमानं समानमन्यत् । अतोऽध्वर्युणा स्वकम्म सम्यग् विज्ञे यमित्यभिप्रायः। ब्रह्मवित्रं यं दर्शयति-यद्ब्रह्मा जहातीति । ब्रह्मा यत् स्वकोयं कम्म जहाति मन एव यजमानन्त्यजति मनो में ब्रह्मेत्युक्तत्वान्मनसा विष्णुत्वं मनसि स्थितं प्राप्तुं सर्वमभीष्टं पूर्ववत् । उद्गाटविज्ञेयं दर्शयति-यदुद्गाता जहातोति । यद् खौयं कर्माद्गाता जहाति तर्हि श्रोत्रमेव यजमानन्त्यजति श्रोत्रं मउद्गगातेत्युदितत्वात् । अतः स्वकम्म जानन् करोति च यजमाने थोत्र निदधाति स्वयमपि श्रोत्रेषु सर्व श्रोतव्यं सर्वतो जानन् परलोके स्वाभौष्ट लभत इति । अतः स्वीयं कम्म सम्यग् जानीयादित्यर्थः । सदस्य विजे यं दर्शयति-यत् सदस्यो जहातीति सदस्यः स्त्रीयकर्माज्ञाना ज्जहाति आत्म व यजमानं जहाति योऽयमन्तः पुरुष आकाश: स मे सदस्य इति सदस्यात्मनोक्तत्वात् स आत्मना विष्वगन्यनिरपेक्षेणैव सर्वव्यापो। शिष्ट' सामान्यम् । होत्राशंसिनां विजयं दर्शयति--यहोत्राशंसिनो जहतौति । यद्धोत्राशंसिनो जहत्यङ्गानि अङ्गान्येव यजमानन्त्यजन्ति यदि स्वौयं कम विज्ञाय कुर्वन्ति यजमाने अङ्गान्येव दधति ते विषयैरपि कालैरन्यैर्विष्वकं सर्वगा भवन्ति । चमसाध्वर्य - विज्ञेयं दर्शयति--यच्चमसायंवो जहतौति । यदि चमसाधुर्यवः स्वयं कम्माज्ञानात्ताजति लोमान्येव यजमानत्य
For Private and Personal Use Only
Loading... Page Navigation 1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178