SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ ष. ब्राह्मणभाषाम् । मपि इहलोके वाचा विष्वक् सर्वव्यापी सर्वव्यवहारसमर्थः सन् अमुभिन् परलोक सम्भवति स्वमभीष्टफलं प्राप्तं समर्थो भवति । अतो होना स्वकर्म सम्यग् विज्ञ यमित्यर्थः । अथाध्वर्युविज्ञ यम्---यदध्वयु जहातौति यजमानं समानमन्यत् । अतोऽध्वर्युणा स्वकम्म सम्यग् विज्ञे यमित्यभिप्रायः। ब्रह्मवित्रं यं दर्शयति-यद्ब्रह्मा जहातीति । ब्रह्मा यत् स्वकोयं कम्म जहाति मन एव यजमानन्त्यजति मनो में ब्रह्मेत्युक्तत्वान्मनसा विष्णुत्वं मनसि स्थितं प्राप्तुं सर्वमभीष्टं पूर्ववत् । उद्गाटविज्ञेयं दर्शयति-यदुद्गाता जहातोति । यद् खौयं कर्माद्गाता जहाति तर्हि श्रोत्रमेव यजमानन्त्यजति श्रोत्रं मउद्गगातेत्युदितत्वात् । अतः स्वकम्म जानन् करोति च यजमाने थोत्र निदधाति स्वयमपि श्रोत्रेषु सर्व श्रोतव्यं सर्वतो जानन् परलोके स्वाभौष्ट लभत इति । अतः स्वीयं कम्म सम्यग् जानीयादित्यर्थः । सदस्य विजे यं दर्शयति-यत् सदस्यो जहातीति सदस्यः स्त्रीयकर्माज्ञाना ज्जहाति आत्म व यजमानं जहाति योऽयमन्तः पुरुष आकाश: स मे सदस्य इति सदस्यात्मनोक्तत्वात् स आत्मना विष्वगन्यनिरपेक्षेणैव सर्वव्यापो। शिष्ट' सामान्यम् । होत्राशंसिनां विजयं दर्शयति--यहोत्राशंसिनो जहतौति । यद्धोत्राशंसिनो जहत्यङ्गानि अङ्गान्येव यजमानन्त्यजन्ति यदि स्वौयं कम विज्ञाय कुर्वन्ति यजमाने अङ्गान्येव दधति ते विषयैरपि कालैरन्यैर्विष्वकं सर्वगा भवन्ति । चमसाध्वर्य - विज्ञेयं दर्शयति--यच्चमसायंवो जहतौति । यदि चमसाधुर्यवः स्वयं कम्माज्ञानात्ताजति लोमान्येव यजमानत्य For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy