________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२ प्रपाठक: ७ खण्डः ।
रूपः । शेषं पूर्ववत् व्याख्ये यम् । सर्वेषां वै इति। वषट्कर्ता होता सर्वेषामेव ऋत्विजां चमसम्भक्षयेत् न स्वस्यैव चमसमित्यर्थः। किं. वषट्कलोहाटचमसमपि भक्षयेत् । नेत्याह-देवानां वा इति। देवानामेव यज्ञस्यैतत् मुखं यदुद्गाटचमसान्तःस्थितं सोमात्मकं यत एव तस्मादुद्गाटचमसान्यो वषटकर्ता न भक्षयेत् । अथ उतार्थस्य वेदितारं प्रशंसति-एव विदुषो ह इति। एवमुक्तप्रकारेण विदुषी यजमानस्य यज्ञो न व्यथते व्यथारहितो अदुष्ट एव भवतीत्यर्थः । किञ्चैव विदुषो यजमानस्येष्टमभिलषितं वग्य यागफलभूतस्वर्गफलहितं भवति । अपिच, अथो यथोक्तादङ्गजाताद्यज्ञे एवं विद्वान् होनं कुर्यात् सोऽपि यज्ञ सम्पूर्णमेव कृतवान् भवतीत्यर्थः ॥ ६ ॥ इति श्रीसायणाचार्यविरचिते माधवौये वेदार्थप्रकाशे षड्विंशब्राह्मणाख्ये द्वितीयब्राह्मणे हितोयप्रपाठक
सप्तमः खण्डः ॥ ७॥
अथ अष्टमखगडः ।
अथावि ज्येषु ऋत्विजो यजमानस्य स विज्ञेयं प्रतिपाद्यते । यद्धोताजहातीति । आज्येि होता यत् कर्माविज्ञाय जुहोति यत्तेन कम्मत्यागेन वाक् च वागेव यजमानी जहाति वाने होता इति प्रागभिधानात्। तत्तस्मात् स होता यत् कर्म विज्ञाय करोति तदस्य यजमानस्य सम्बन्धी यज्ञ: वाचं यजमाने दधाति किं च होता स्वय
For Private and Personal Use Only