________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
'ष. ब्राह्मणभाष्यम् ।
दित्याह-स उपहत इति । पश्चात् स उपहती होत्रादिभिरनुज्ञात: सबे व भक्षयति यथोतमन्यज्ञानं प्रशंसतिअपानो यजमान इति । यजमान अपानाख्यप्राणरूप अन्यत् समानम् ॥ ५ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे षड्विंशब्राह्मणाख्ये द्वितीयब्राह्मणे द्वितीय
पप्राठके षष्ठः खण्डः ॥ ६ ॥
अथ सप्तमखण्डः ।
अथ तीयसवनसम्बन्धिन उपहवान् दर्शयति-स टतीयसवने इति। पूर्ववव्याख्ये यम् । कथमित्याशङ्ग्य प्रथमं होत्रादिविषयोपहवप्रकारं दर्शयति-प्राणो मे इति। प्राणादय एव होनादय इत्येतावान् विशेष: समानमन्यत् । सदस्यादिविषयं तत्प्रकारं दर्शयति-योऽयमन्तःपुरुष इति । अन्तःपुरुषो देहस्य मध्ये योऽयमाकाशः त इत्याकाशमात्मा स एव मे सदस्यः। अन्तः पुरुषे इमाः प्रसिद्धाः आप: त एव होत्राशंसिनः। देवहीनि लोमानि एव मम चमसाध्वयंव: उपाङ्गत्वसाम्यात् समानमन्यत् । एते प्राणादयो मे होते त्यादयोऽपि मन्वा याजमानाः तथाच अनुकल्पः “प्राणो मे होतेति याजमानमिति । यथोतं स्तौति ता वा एता इति । पूर्ववत्तत्र कुयादिह स उपहत इति । स उपहत: सवने चमसं भक्षयतीत्यर्थः । यथोक्तमनुज्ञानं प्रशंसति-स उदान इति । यजमान: स उदानाख्यमप्राण.
For Private and Personal Use Only