________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२ प्रपाठक: ६ खण्ड: ।।
यत्र एतासामग्न्यादीनां लोकः । तत्र होत्रादिभिरग्न्यादि रूपैरुपहतो यजमानोऽनुज्ञातो भवतीति ॥ ४ ॥ इति श्रीसायणाचार्यविरचिते माधवौये वेदार्थप्रकाशे षडविंशब्राह्मणे हितोयब्राह्मणे द्वितीयप्रपाठके
पञ्चमः खण्डः ॥ ५ ॥
अथ षष्ठखण्डः । अथ माध्यन्दिनसवनसम्बन्धिन उपहवान् दर्शयति-स माध्यन्दिनेति । पूर्ववद्याख्य यम् । कथमित्याशङ्ग्य तत्र कथंहोत्रादि। विषयोपहवप्रकारं दर्शयति–वा होतेति । मे मम वाक् होता मन्त्रोच्चारणरूपा वाचस्तत्कार्यत्वाञ्चक्षुरेवावयुस्तत्पूर्वक त्वात् सर्व व्याख्याताङ्गकम्मण: मन एव ब्रह्मा यथा प्राणानां मध्ये मनोऽई भाक् तथा ब्रह्मा ऋत्विजाम् अभाव । तथा चैतरेयक ब्राह्मणे "तस्माद्ब्रह्माईभाक प्लवो एव इतरेषामविजामिति । श्रोत्र मे उहाता गौतिप्रतीतिसाम्यात्। अन्यत् पूर्ववद्याख्ये यम् । अथ सदस्यादिविषयमुपहवप्रकारं दर्शयति । योऽयमन्तरिति । अन्तश्चक्षुषि चक्षुषोर्मध्ये योऽयमाकाशः स एव मे सदस्यः । अन्तश्चक्षुषि या इमाः परिदृश्यमानाः। त एव होनाशंसिनः। मे ममानान्येव चमसाध्वयंव: उपकरणसाम्यात् । अन्यत् पूर्बवद्याख्ये यम्। वाळे होतेत्यादयोऽपि मन्त्रायाजमानाः। तथा चानुकल्प: “वाने होतेति याजमानमिति। यथोतमुपहवरूपाभिर्वाग्भिरुपह्वयन्तः किं कुर्या
For Private and Personal Use Only