________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४४
ष० ब्राह्मणभाषाम् ।
रश्मय
चमसाध्वर्युभिराहृतेषु तट्टच मनुज्ञातु मिच्छते इच्छेत् । कथमित्याशङ्क्य तत्र प्रथमं होटविषयोपहवप्रकारं दर्शयति अग्निहोतेति । मे ममाग्निरेव होता मनुष्यात्मको होता समुपह्वतयाम् अनुजानातु इत्युपाशूचा होत उपमाहयस्वाऽनुजानीहि इति तत्र भाग मुच्चै रुच्चारयेत् । अध्वर्यु - विषयोपहवप्रकारं दर्शयति आदित्येोमेति । मम आदित्यएवाध्वर्युः स मा मुपह्वयस्व स मा मित्युपांशूचा । उपमाह्वयस्वेति । मन्त्रभागमुच्चै रुच्चारयेदिति । ब्रह्मविषयं तत्प्रकारं दर्शयति चन्द्रमा मे इति । मे मम चन्द्रमा इत्येव ब्रह्मा शिष्ट पूर्ववत् । उद्गातृविषयन्तत् प्रकारं दर्शयति--- पर्जन्योमइति । एतदतिरोहितार्थञ्चम साधुविषयोपहवप्रकारं दर्शयति--- रश्मयो मे इति । आदित्यस्य किरणाः एव मेव चमसाधुवः । अन्यत् स्पष्टम् । यद्यदि होत्राश' सिनश्चमसाधुय्यैवः । चमसभाजिनो न सन्ति तथापि तदनुज्ञा लब्धव्येति नियमार्थन्तत् प्रकारप्रदर्शनमिति । अग्निर्मे होतेत्यादयो मन्त्रास्ते याजमानाः तथा चानुकल्प दर्शितम् । प्रथमः सवनमुखीयोनि मे होतेति याजमानमिति । यथोक्तं होत्राद्युपहवप्रकारं प्रशंसति---तावा एताइति । तावा एता अग्न्याद्या देवता एव ऋत्विजां सम्बन्धिभिरुपहवरूपाभिर्वाग्भिरुपह्वयन्ते अनुज्ञायते । ततः किमित्यत्राह -- स उपहतो इति । पश्चात्सु उपहते होत्रादिभिरनुज्ञातः सन् स चमसं भक्षयति । यथोक्तमनुज्ञानं प्रशंसति---प्राणो यजमानइति । यजमानः प्राणः प्राणमुख्यत्वसाम्यात् । अथो अपि च
For Private and Personal Use Only