Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 132
________________ नगण: नगणः तगरणः रगरण: क्षमा अयिज डयति बन्धो कि मङ्गशौ वृत्तम् ॥ ॥ | | (७९) "म्नौनौगास्त्रिदशयति प्रहर्षरणीयम्" । अथवा-"मनजरगाः प्रहर्षणी गैः”। अथवा-"व्याशाभिमनजरगाः प्रहर्षणीयम् । म. न. ज. र. गु, । sss. ।।. 151. sis. s.। इति लक्षणमेतद् ज्ञेयम् । सरलार्थः-यत्र प्रतिचरणं क्रमशः मगण-नगण-जगणरगणाणां तदुत्तरमेकस्य गुरुवर्णस्य च स्थितिर्भवति, तस्य प्रहर्षणी नाम कथ्यते। तृतीये दशमे च यतिरत्र जायते । अर्थात्-यत्र मगण, नगण, जगण, रगणाः गुरुवर्णश्च त्रिभिर्दश भिश्च विरामः सा प्रहर्षणी नामकं छन्दः । उदाहरणम्उत्प्रेङ्खत् त्रिदशधनुश्छलेन वर्षा - लक्ष्म्योद्यन् मणिरुचिचित्रतोरणस्रक् । पञ्चेषोर्भु वनजयोत्सवैकचिह्न - मावद्धा सपदि मनः प्रहर्षणीयम् ।। छ. ।। छन्दोरत्नमाला-१०९

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174