Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 168
________________ उदाहरणम्क्वापि स्वैरं क्रूर - क्रीडन् , महिषशतमचकितरतं कुरङ्गकुलं क्वचित् , क्वापि क्रीडा - व्यग्र - क्रोडं , क्वचिदपि मदजडविहरन् मतंगजसंकुलम् । सिंह - क्ष्वेडा - रौद्रं क्वापि , क्वचिदपि विषविषममहाभुजङ्गविजृम्भितं , श्री - चौलुक्य - क्षोणीनाथ , स्फुटमजनि भवदरि महीभुजामधुना पुरम् ।। भुजंग | मगणः मगण | तगणः | नगणः नगण | गणः रगणः सगणः ल, गु, विज़ म्भितं क्वापि स्वै| रंकू क्रीडन्म हिषश तमच कितर तंकुरंगकुलं क्वचित् छन्दः SSS SSS SSI 111111111 SIS us | अतः परं सप्तविंशत्यक्षरमारभ्य नानाविधानि दण्डकवृत्तानि अथ चण्डवृष्टयादिकदण्डकानाह"यदिह नयुगलं ततः सप्तरेफास्तदा चण्डवृष्टिप्रपातो भवेद् दण्डकः" ॥१॥ छन्दोरत्नमाला-१४५

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174