Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 170
________________ पण्डितैः प्रचितकसमभिधो नाम दण्डकः कथितः । तथाहि"प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्यैः" । इति दण्डकाः ।। विशेषजिज्ञासुना छन्दोऽनुशासन - छन्दोमञ्जरीवृत्तरत्नाकर-श्रुतबोधादयः छन्दोग्रन्थाः विलोकनीयाः इति । अथात्रापि ग्रन्थादौ कविना प्रायः शुभफलत्वात् शुभगणः संयोज्यः । तस्माद् नेतरो विपरीतत्वादिति । तथा च तत् स्वरूपनिदर्शकः श्लोकःमो भूमिस्त्रिगुरुः श्रियं दिशति यो वृद्धि जलं चादिलो , रोऽग्निर्मध्यलघुविनाशमनिलो देशाटनं सोऽन्त्यगः । तो व्योमान्तलघुर्धनापहरणं जोऽर्को रुजं मध्यगो , भश्चन्द्रो यश उज्ज्वलं मुखगुरु-र्नो नाक आयुस्त्रिलः ।।१।। इदं च फलं ग्रन्थनेतुः कर्तु : पठितुर्वा यथायोग्यं भवति । अथ गणदेवतादीनां यन्त्रम् गणनाम पगणः यगण: रगणः सगण: | तगण: जगणः भगण: नगण: स्वरूपम् | sss | Iss | sis | ॥ | | | ॥ देवता पृथ्वी | जलम् अग्निः वायु: आकाशः सूर्यः | चन्द्रः नाकः फलम् | श्रीः वृद्धिः विना | भ्रमणम् धननाशः रोगः| सुयशः । प्रायुः छन्दोरत्नमाला-१४७

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174