Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 167
________________ क्रौञ्च भगणः | | मगण: पगणः भगणः नगणः नगण नगण नगण | पदा प्रोज्म्म्य पु रारित्वद भयको गानृप वरभ वदरि पतिश विधु | 115 SI 1111111 s छन्दः अथ षड्विंशत्यक्षरामुत्कृतिजातिवर्णनम् । (१०८) "उत्कृतौ मौ तो निरसल्गा भुजङ्गविजृम्भितं जटः" । अथवा-"वस्वीशाश्वच्छेदोपेतं ममतनयुगनरसलगर्भुजङ्गविजृम्भितम्"। म. म. त. न. न. न. र. स. ल.. घु.। ऽऽऽ. ऽऽऽ. ऽऽ।. |1. ।। ।।1. SIS. ।।s. I. s. इति लक्षणपदमिदम् । सरलार्थः-यत्र प्रतिपादं क्रमशो मगरण-मगण-तगणनगण-नगण-नगण-रगण-सगणास्तदुत्तरं लघुगुरुश्च भवतस्तस्य भुजङ्गविजृम्भितं नाम प्रख्यातं भवति । अत्र अष्टैकादशसप्तभिश्च यतिः पठनीया । अर्थात्-उत्कृतिजातौ ममतगणास्ततो नयुगं नगणयुगलं ततो नरसगणलघुगुरवः एतैर्भुजङ्गविजृम्भितं नाम छन्दो भवति । कीदृशं तत् वस्वी शाश्वच्छेदोपेतमप्टैकादशसप्तभिश्छेदो विरामस्तेनोपेतं युक्त मिति । छन्दोरत्नमाला-१४४

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174