________________
क्रौञ्च
भगणः | | मगण: पगणः भगणः नगणः नगण नगण नगण | पदा प्रोज्म्म्य पु रारित्वद भयको गानृप वरभ वदरि पतिश विधु |
115 SI 1111111 s
छन्दः
अथ षड्विंशत्यक्षरामुत्कृतिजातिवर्णनम् ।
(१०८) "उत्कृतौ मौ तो निरसल्गा भुजङ्गविजृम्भितं जटः" । अथवा-"वस्वीशाश्वच्छेदोपेतं ममतनयुगनरसलगर्भुजङ्गविजृम्भितम्"। म. म. त. न. न. न. र. स. ल.. घु.। ऽऽऽ. ऽऽऽ. ऽऽ।. |1. ।। ।।1. SIS. ।।s. I. s. इति लक्षणपदमिदम् ।
सरलार्थः-यत्र प्रतिपादं क्रमशो मगरण-मगण-तगणनगण-नगण-नगण-रगण-सगणास्तदुत्तरं लघुगुरुश्च भवतस्तस्य भुजङ्गविजृम्भितं नाम प्रख्यातं भवति । अत्र अष्टैकादशसप्तभिश्च यतिः पठनीया । अर्थात्-उत्कृतिजातौ ममतगणास्ततो नयुगं नगणयुगलं ततो नरसगणलघुगुरवः एतैर्भुजङ्गविजृम्भितं नाम छन्दो भवति । कीदृशं तत् वस्वी शाश्वच्छेदोपेतमप्टैकादशसप्तभिश्छेदो विरामस्तेनोपेतं युक्त मिति ।
छन्दोरत्नमाला-१४४