Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir
View full book text
________________
अथवा-"भूतमुनीनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति तन्वी"। भ. त. न. स. भ. भ. न. याः ठः द्वादशभियतिः । डा. ss. m. ।।s. II. I. I. Is इति लक्षणमिदम् ।
सरलार्थ:--यत्र प्रतिपादं क्रमशः उपरितननिर्दिष्टगणानां वर्णा भवन्ति, तथा पंच-सप्त-द्वादशभिरक्षरैर्यतिस्तिष्ठति तस्य तन्वी नाम विज्ञेयम्। अर्थात्-अथ संकृतिर्जातिः । इह छन्दजातौ भतनाः सभौ भनयाश्च एते गणा यदि भवेयुः तदा तन्वी नाम छन्दो भवति। अत्र पञ्च-सप्तद्वादशभिः यतिः कार्या ।
उदाहरणम्दन्तमयूखाःशशधररुचयो वागमृतं रतिरमणधनुभ्रूट्, लोचनलक्ष्मीस्तुलयति कमलं नूतनविद्रुमसुहृदधरश्च । चम्पकगर्भप्रतिकृति च वपुहँसगतेरनुहरति च पातं, वच्मि विशेषं कमपरमथवा रम्यमहो किमिव हि नहि तन्वाः
तन्वी
भगण: तगणः |नगणः सगण भगण: भगण: नगणः यगणः दन्तम यूखा: श | शधर रुचयो वागमृ| तं रति रमण | धनुभ्रूट sul ssi S SII / 511 11 iss
छन्दः
छन्दोरत्नमाला-१४२
Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174