Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir
View full book text
________________
श्व कर्तव्या । अर्थात्-यदिह शास्त्रे नगण-जगणौ भगणजगण-भगण-जगण-भगण-लघुगुरवश्च स्युस्तत् अश्वललितं नाम छन्दः । किंभूतं तत् हरायति हरैरेकादशभिरकै द्वादशभिर्यतिविरामो यत्र तत् ।
उदाहरणम्तिरय महान्धकूपमसमान्धकार भरदुर्विलोकमतुलं, निपतित गाढमोहपटलान्धजन्तुविविध प्रलाप तुमुलम् । प्रवचनचक्षुषे क्षत इमं चिराय तनुभृत् तथापि वलवच्, चपलतरेन्द्रियाश्वललितैविकृष्ट इह तत् क्षणान् निवजति।।
अस्मिन् छन्दसि दशमो भगणोऽस्माभिय॑स्तः। अत्र सप्तमभगणस्थानेऽपि यतिर्भवति । तत् स्थाने केचिज्जगणमिच्छन्तीति ज्ञेयम् ।।
ल,
अश्व गण: जगणः भगणः जगण: भगणः जगणः भगण ललितं तिरय | महान्ध | कूपम | समान्ध कारभरदुर्वि लोकम| तु ! ल Fa: III isisil isi 511 151511 Ils
अथ चतुविशत्यक्षरपादकं छन्दः ।। (१०६) “संकृतौ तौ सौ भौ न्यौ तन्वी ठेः" ।
छन्दोरत्नमाला-१४१
Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174