Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 153
________________ जगण: | सगरणः | जगण: | सगण: | यगणः | ल. । पृथ्वी स्तुतित | वचिकी | र्षताज | डधिया | पियद्व | लिग छन्दः 151 1151 151 115 issi ls (९८) “मन्दाक्रान्ता - ऽम्बुधिरसनगै - र्मोभनौगौय युग्मम्"। अथवा-"मन्दाक्रान्ता जलधिषडगैम्भौं न तो ताद् गुरु चेत्"। म. भ. न. गु. गु. य. य.। sss. 5. 1. s. s. Iss. Iss. इति लक्षणमिदम् । सरलार्थः-यत्र प्रतिपादं क्रमशः मगण भगण नगण तगण तगणोत्तरं गुरुद्वयं तिष्ठति, तस्य मन्दाक्रान्ता नाम प्रख्यातं भवति । अर्थात्-यस्यां मगण-भगण-नगणाः गुरुद्वयं ततश्च यगणद्वयं चतुभिः षड्भिः सप्तभिश्च विश्रान्तिः सा मन्दाक्रान्ता। [ ४-६-७ यतिः कर्तव्या ] उदाहरणम्जन्मस्थाने स चरमजिनः स्वर्णकुम्भौघारा , सारं सोढा कथमिति पुरा वज्रिणा शङ्कितेन । दृष्टः पश्चाज्जयति चरणामुष्ठ पर्यन्तलीना , मन्दाक्रान्ताऽमरगिरिशिरः कम्पितो विस्मितेन ।छ.। छन्दोरत्नमाला-१३०

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174