Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir
View full book text
________________
मेषवि- | यगण: | मगरणः | नगणः | सगणः | रगणः | गणः | गु स्कूजितं | निरुन्धा | नस्त.पं | जगति । कलयं | चण्डको | दण्डद ण्डं . छन्द:
| ss | sss | ॥ | ॥ | 5 | ss |
अथ विंशत्यक्षरपादकं छन्दः (१०२) "त्रिरजौ गलौ भवेदिहेदृशेन लक्षणेन वृत्तनाम छन्दः" । "गुरुलघुदशवारानावृत्तैर्वृत्तं नाम वृत्तम्"। र. ज. र. ज. र. ज. गु. ल. । ऽ।ऽ. Is1. SIS. Is1. SIS. ISI. S. I. इति लक्षणपदमेतत् ।
___ सरलार्थः-यत्र प्रतिपादं क्रमशः त्रिस्त्रीन् वारान् रगणजगणौ ततो गुरु लघू ईदृशेन लक्षणेन वृत्तनाम छन्दो भवेत् ।
उदाहरणम्प्रीणिताखिलाथिदानमूजितारिजिण्णु पौरुषं महर्षि , चित्रकृञ्जितेन्द्रियत्वमेवमद्भुतान् गुणान् दधन् नरेन्द्र । रामपार्थधुन्धुमारमुख्यपूर्वभूमिपाल वृत्तमत्र , सत्यतां चिराय नीतवानसित्त्वमुच्चकैश्चुलुक्यचन्द्र ॥छ.।।
छन्दोरत्नमाला-१३५
Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174