Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 157
________________ [कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचित श्रीसकलार्हत् चैत्यवन्दने श्लोक-२६ प्रोक्तमिति ] शार्दूल मगणः | सगणः | जगण: | सगणः तंगणः | तगणः विक्रीडितं | वीरः स| वसुरा | सुरेन्द्र | महितो वीर बु धासं श्रि | ताः वृत्तम् | sss | 115 | 151 | 115 | ssissis (१०१) "रसवश्वय्मौ सौ ररगुरुयुता मेघविस्फूजिता स्यात्"। य. म. न. स. र. र. गु.। . sss. II. Ins. sis. sis. s. इति लक्षणमिदम् ।। सरलार्थः-यत्र क्रमशः प्रतिपादमेतादशगणविन्यासेन स्थितिस्तस्य मेघविस्फूजितं नाम प्रसिद्धं भवति । यमनसररगाश्चविरामः । अर्थात्-रसैः षड्भिः ऋतुभिः षड्भिः अश्वैः सप्तभिः कृतविरामा । उदाहरणम्निरुन्धानस्तापं जगति कलयं चण्डकोदण्डदण्डं , पदं व्यातन्वानः सततमखिलक्षतभृतां चोपरिष्टात् । निकामं दुर्धर्षा दिशि दिशि समुल्लासयन् वाहिनीश्च , त्वमुच्चैश्चोलुक्येश्वर घटयसे मेघविस्फूजितमूनि ।। छन्दोरत्नमाला-१३४

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174