Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 155
________________ सरलार्थः-मन्दाक्रान्तासदृशमिदं वृत्तं किन्त्वयमेव विशेषः, अत्र छन्दसि मध्ये नगणद्वयम् अर्थात् मन्दाक्रान्तायां मध्ये पञ्चलघवो वर्णा आगच्छन्ति अस्यां च षट् इति ज्ञेयाः । उदाहरणम्शङ्केऽमुष्मिजगति मृगदृशां साररूपं यदासी दाकृष्येदं व्रजयुवतिसभा वेधसा सा व्यधायि । नैतादृक् चेत् कथमुदधिसुता-मन्तरेणाच्युतस्य, प्रीतं तस्यां नयनयुगलं चित्रलेखाद्भुतायाम् ।। १ ।। यगरण: चित्र मगणः | गु. | नगण: | नगण: गु. | गु. | यगणः लेखा शङ्कऽमु | ष्मि | जगति | मृगदृ शांसा | ररूपं छन्दः | ऽऽऽ | 5 | ॥ ॥ | 5 | | । । यदासी अतिधतिभेदा:एकोनविंशतिवर्णात्मकमेतत्(१००) "सूर्याश्वर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्"। म. स. ज. स. त. त. गु. । sss. /|s. II. ।।s. ssi. ss. 5. इति लक्षणपदमिदम् । छन्दोरत्नमाला-१३२

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174