Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir
View full book text
________________
SSG
ISS
मगण: | रगणः | भगण : | नगण : यगण: | यगण: स्रग्धरा
आमूला | लोलधू | ली बहु | लपरि मलाली | ढलोला छन्दः
___sis | ॥ | ॥ | । | प्राकृतिभेदाः-४१६४३०४
अथ द्वाविंशत्यक्षरपादकमाह(१०४) "भ्रौ नरना रनावथगुरुदिगर्कविरतं हि भद्रकमिदम्" । भ. र. न. र. न. र. न. ग. । ।।. ऽ।ऽ. ।।. ऽ।ऽ. ।।. ऽ।ऽ. I. 5. इति लक्षणमेतत् ।
सरलार्थः-यत्र प्रतिपादं क्रमशो भगण-रगण-नगणरगण-नगण-रगण-नगणास्त्वदुत्तरं गुरुरेको वर्णो भवति, तस्य भद्रकं नाम जायते । दशभिरक्षरैर्य तिरत्र क्रियते । अर्थात्-प्राकृतिजातौ भगण-रगणौ ततो नगण-रगणनगणास्ततो रगण-नगणौ अथ गुरुः । इदं भद्रकं नाम छन्दः । किंभूतं दिर्गकविरमं दशभिर्वादशभिश्च विरामो यत्र तत् । अत्र हि पादपूरणे इति । उदाहरणम्भद्रकगीतिभिः सकृदपि स्तुवन्ति भव ये भवन्तमनघं , भक्तिपरावनम्रशिरसः प्रणम्य तव पादयोः सुकृतिनः । ते परमेश्वरस्य पदवीमवाप्य सुखमाप्नुवन्ति विपुलं , मर्त्यभुवं स्पृशन्ति न पुनर्मनोहरमुराङ्गनावृताः ।।
छन्दोरत्नमाला-१३८
Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174