Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 160
________________ उदाहरणम्आवासः पर्णशाला वपुषि च वसनं नूतना त्वक् तरूणां , पाणावाषाढयष्टिः शिरसि च चिकुरैर्नव्यगुम्फो जटानाम् । कर्णेऽक्ष स्रग्धरायाः परिवृढा विपिने त्वद् भयात् संप्रतीत्य, वृत्ति द्विवैरहोभिस्त्वदरिनृपजनैः शिक्षितास्तापसानाम् ।।छ।। अथवाचत्त्वारो यत्र वर्णाः प्रथममलघवः षष्ठकः सप्तमोऽपि, द्वौ तद्वत् षोडशाद्यौ मृगमदमुदिते षोडशान्त्यौ तथान्त्यौ रम्भास्तम्भोरुकान्ते मुनिमुनिमुनिभिर्दश्यते चेद् विरामो, बाले वन्द्यैः कवीन्द्रः सुतनुः निगदिता स्रग्धरा सा प्रसिद्धा । . [ इति कविकालिदासकृतश्रुतबोधनामकरन्थे श्लोक ४४ प्रोक्तम् । ] यथाआमूलालोलधूली बहुलपरिमलालीढलोलालिमालाझंकारारावसारामलदलकमलागारभूमिनिवासे ! । छायासंभारसारे ! वरकमलकरे ? तारहाराभिरामे ! , वाणीसंदोहदेहे ! भवविरहवरं देहि मे देवि ! सारम् ।। [ संसारदावानलस्तुतौ श्लोक-४ ] छन्दोरत्न नाला-१३७

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174