Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 159
________________ अथवाजन्तुमात्रदुःखकारिकर्मनिर्मितं भवत्यनर्थहेतु , तेन सर्वमान्यतुल्यमीक्ष्यमाण उत्तमं सुखं लभस्व । विद्धि बुद्धिपूर्वकं ममोपदेश वाक्यमेतदारणेन , वृत्तमेतदद्भुतं महाकुलप्रसूतजन्मनां हिताय । वृत्तं रगणः | जगण: । रगण : जगण:| गणः | जगण: | गु. | ल. तु नाम जन्तुमा | अदुःख । कारिक मंनिमितं भव त्यनर्थ वृत्तम् | sis | si_ssist sis | 151 | s || एकविंशत्यक्षरपादकम् (१०३) “म्रन्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीत्तितेयम्"। म. र. भ. न. य. य. य.। sss. sis. S.. . Iss. Iss. ।ऽऽ. इति लक्षणपदमेतत् । सरलार्थः-यत्र प्रतिपादं क्रमशो मगण-रगण-भगणनगण-यगण-यगण-यगणाः भवन्ति, तस्य स्रग्धरा नाम प्रसिद्धं भवति । सप्तमे चतुर्दशे च वर्णे यतिरत्र कर्तव्या । अर्थात्-यस्यां मगण-रगण-भगण-नगरण-यगणयगण-यगणाः सप्तभिः सप्तभिः वर्णैः विरामः सा स्रग्धरा स्यात् । छन्दोरत्नमाला-१३६

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174