Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 154
________________ अथवाचत्वारः प्राक् सुतनु गुरवो द्वादशैकादशौ चे न्मुग्धे वणौं तदनुकुमुदामोदिनि द्वादशान्त्यौ । तद्वच्चांत्यौ युगरसहयैर्यत्र कान्ते विरामो , मन्दाक्रान्तां प्रवरकवयस्तन्वितां संगिरते ।। [ इति श्रुतबोधे श्लोक-४२ ] यथाबोधागाधं सुपदपदवी नीरपूराभिरामं , जीवाऽहिंसा विरललहरी सङ्गमागाहदेहम् । चूलावेलं गुरुगममणी सकुलं दूरपारं, सारं वीरा गमजलनिधिं सादरं साधु सेवे ।। _ [याकिनीधर्मसूनु पू. आ. श्रीहरिभद्रसूरीश्वरविरचित श्रीसंसारदावाऽनलस्तुतौ श्लोक-३ ] धृतिभेदाः –२६२१४६ अथाष्टादश (१८) वर्णपादकं छन्दः। (६६) “मन्दाक्रान्ता, नयुगलजठरा, कीर्तिता चित्रलेखा" म. गु. न. न. गु. गु. य. य.। sss. s... 1. s. 5. Iss. Iss. इति लक्षणमिदम् । छन्दोरत्नमाला-१३१

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174