________________
अथवाचत्वारः प्राक् सुतनु गुरवो द्वादशैकादशौ चे
न्मुग्धे वणौं तदनुकुमुदामोदिनि द्वादशान्त्यौ । तद्वच्चांत्यौ युगरसहयैर्यत्र कान्ते विरामो , मन्दाक्रान्तां प्रवरकवयस्तन्वितां संगिरते ।।
[ इति श्रुतबोधे श्लोक-४२ ] यथाबोधागाधं सुपदपदवी नीरपूराभिरामं ,
जीवाऽहिंसा विरललहरी सङ्गमागाहदेहम् । चूलावेलं गुरुगममणी सकुलं दूरपारं,
सारं वीरा गमजलनिधिं सादरं साधु सेवे ।।
_ [याकिनीधर्मसूनु पू. आ. श्रीहरिभद्रसूरीश्वरविरचित श्रीसंसारदावाऽनलस्तुतौ श्लोक-३ ]
धृतिभेदाः –२६२१४६ अथाष्टादश (१८) वर्णपादकं छन्दः।
(६६) “मन्दाक्रान्ता, नयुगलजठरा, कीर्तिता चित्रलेखा" म. गु. न. न. गु. गु. य. य.। sss. s... 1. s. 5. Iss. Iss. इति लक्षणमिदम् ।
छन्दोरत्नमाला-१३१