________________
सरलार्थः-मन्दाक्रान्तासदृशमिदं वृत्तं किन्त्वयमेव विशेषः, अत्र छन्दसि मध्ये नगणद्वयम् अर्थात् मन्दाक्रान्तायां मध्ये पञ्चलघवो वर्णा आगच्छन्ति अस्यां च षट् इति ज्ञेयाः ।
उदाहरणम्शङ्केऽमुष्मिजगति मृगदृशां साररूपं यदासी
दाकृष्येदं व्रजयुवतिसभा वेधसा सा व्यधायि । नैतादृक् चेत् कथमुदधिसुता-मन्तरेणाच्युतस्य,
प्रीतं तस्यां नयनयुगलं चित्रलेखाद्भुतायाम् ।। १ ।।
यगरण:
चित्र
मगणः | गु. | नगण: | नगण: गु. | गु. | यगणः लेखा शङ्कऽमु | ष्मि | जगति | मृगदृ शांसा | ररूपं छन्दः
| ऽऽऽ | 5 | ॥ ॥ | 5 | | । ।
यदासी
अतिधतिभेदा:एकोनविंशतिवर्णात्मकमेतत्(१००) "सूर्याश्वर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्"। म. स. ज. स. त. त. गु. । sss. /|s. II. ।।s. ssi. ss. 5. इति लक्षणपदमिदम् ।
छन्दोरत्नमाला-१३२