________________
सरलार्थः-यत्र प्रतिपादं क्रमशो मगण-सगण-जगणसगण-तगण-तगणास्तत एको गुरुवर्णश्च स्यात् तदा शार्दूलविक्रीडितं नाम कार्यम् । १२-७ विरामः । अर्थात्यत्र मगण-सगण-जगण-सगण-तगण-तगणाः गुरु-वर्णश्च द्वादशभिः सप्तभिश्च विरामः तत् शार्दूलविक्रीडितं वृत्तम् ।
उदाहरणम्क्ष्माभृत्पुङ्गवकोशकन्दरमुखान्निर्गत्य ते सङ्गरक्रीडासून्मदवैरिवारणघटा कुम्भस्थलीपाटयन् । दंष्ट्रालो नवलग्नमौक्तिकमणिस्तोमैरसृग् लेखया, जिह्वालः करवाल एष तनुते शार्दूलविक्रीडितम् ।। छ. ।। अथवाआद्याश्चेद् गुरवस्त्रयः प्रियतमे षष्ठस्तथा चाष्टमोनन्वेकादशतस्त्रयस्तदनुचेदष्टादशाद्यौ ततः । मार्तण्डैमुनिभिश्च यत्र विरतिः पूर्णेन्दुबिम्बानने, तद् वृत्तं प्रवदन्ति काव्यरसिकाः शार्दूलविक्रीडितम् ।।
[ इति श्रुतबोधे श्लोक-४३ ]
यथावीरः सर्वसुरासुरेन्द्र महितो वीरं बुधाः संश्रिताः , वीरेणाभिहतः स्वकर्मनिचयो वीराय नित्यं नमः । वीरात् तीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो, वीरे श्रीधृतिकीतिकान्तिनिचयः श्रीवीर ! भद्रं दिश ।।
छन्दोरत्न माला-१३३