Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 152
________________ सगण यगण लघवो गुरुश्च स्याद् सा पृथ्वी नाम छन्दः । अर्थाद् यस्मिन् छन्दसि जगण-सगण-जगण-सगण-यगणाः लघुवर्णः गुरुवर्णश्च अष्टभिर्नवभिश्च विश्रामः तत् पृथ्वीनामवृत्तं भवति । उदाहरणम्द्वितीयमलिकुतले यदि षडष्टमं द्वादशं , चतुर्दशमथ प्रिये गुरुगभीरनाभिहृदे । सपंचदशमन्तिकं तदनु यत्र कान्ते यतिगिरीन्द्रफणिशृत्कुलेर्भवति सुभ्र पृथ्वी हि सा ।। [ इति श्रुतबोधे श्लोक-४१ ] अथवास्तुति तव चिकीर्षता जडधियाऽपि यद्वन्गितं , मया महिममेदिनीवलयितप्रभाम्बुधे । न तत्र किल विस्मयः किमपि कारणं न स्मय स्तवाऽतिशय एव मां मुखरयत्यखण्डोदयः ।। [इतिश्रीजयकेसरिसूरिरचित श्रीकुन्थुनाथ-जिनस्तवने प्रोक्तमिदम् ।] छन्द-९ छन्दोरत्नमाला-१२९

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174