Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir
View full book text
________________
प्रथवानसभ रसनाः काले भोगाश्चलं धनयौवनं ,
कुरुत सुकृतं यावन्नेयं तनुः प्रविशीर्यते । किमपि कलना कालस्येयं प्रधावति सत्वरा ,
तरुण हरिणी संत्रस्तेव प्लवप्रविसारिणी ॥
प्रथवासुमुखि लघवः पंच प्राच्यास्ततो दशमान्तिकं ,
तदनु ललितालापे वणौं यदि त्रिचतुर्दशौ । प्रभवति पुनर्योपान्त्यः स्फुरत्करकंकणे , यतिरपि रसैर्वेदैरश्वैः स्मृता हरिणीति सा ॥
[इति श्रुतबोधे श्लोक-३६ ]
हरिणी | सुमुखि | लघव: | पंच प्रा च्यास्ततो | दशमा | न्ति | कं
छन्दः
|
॥
|
॥
| sss | sis |
॥
|।
(६७) "जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः" । ज. स. ज. स. य. ल. ग.। . ||. II. S. Iss. I. S. इति पृथ्वीलक्षणमिदम् ।
सरलार्थः-यत्र प्रतिपादं क्रमशः जगणसगणौ जगण
छन्दोरत्नमाला-१२८
Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174