Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 135
________________ (८२) "वेदैरन्ध्र म्तौ यसगा मत्तमयूरम्" । अथवा"मत्तयसगा मत्तमयूरम्"। म. त. य. स. गु. । sss. SsI. ।ऽऽ. ।।5. s. इति लक्षणमिदम् । सरलार्थः-यत्र क्रमशः प्रतिपादं मगण-तगण-यगणसगणोत्तरमेको गुरुवर्णस्तस्य मत्तमयूरं नाम विज्ञेयम् । चतुर्थे नवमे च यतिरिष्यते । उदाहरणम्व्यूढोरस्कः सिंहसमाना तत मध्यः , पीनस्कन्धो मांसलहस्तायतबाहुः । कम्बुग्रीवः स्निग्धशरीरस्तनुलोमाः , भुङ्क्त राज्यं मत्तमयूराकृतिनेत्रः ।। मगण: तगणः यगरणः सगण: गु मत्तमयूरः व्यूढोर | स्क सिंह समाना ततम ध्या छन्दः SSS SSI । । 1155 अथ शक्वरी छन्दोवर्णनम् ( चतुर्दशाक्षरकमिदम् ) (८३) “म्तौ सौ गावक्षग्रहविरतिरसम्वाधा" । म. त. न. स. गु.। sss. ssI. 1. 5. ऽऽ. इति लक्षणपदमेतत् । छन्दोरत्नमाला-११२

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174