Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir
View full book text
________________
नगण:
जगणः
भगणः
जगरणः .
रगरणः
प्रभद्रकम्
जगति
जगत् त्र
| योपक
तिकार
णोदयो
वृत्तम्
III
SI
SIII
151
SIS
(६२) "म्रौ म्यौ यांतौ भवेतां सप्ताष्टकश्चन्द्रलेखा"। म. र. म. य. य.। sss. sis. sss. Iss. ।ऽऽ. इति लक्षणपदमिदम् ।
सरलार्थः-यत्र क्रमशः प्रतिपादं मगण-यगण-मगणयगण-यगणानां वर्णाः भवन्ति, तस्य चन्द्रलेखा नाम विज्ञेयम् । अत्रापि वै सप्तमेऽष्टमे च यतिर्जायते । अर्थात्-यत्र मगण-रगणौ मगरण-यगणौ यदि भवेतां विरामश्च सप्तभिरष्टभिरक्षरैर्भवेत् तदा चन्द्रलेखा नामकं छन्दः स्यात् ।
उदाहरणमराजन् सत्यं तदेतद् बमोऽद्भुतं वर्णनं ते ,
दोर्दण्डस्यामभिः सस्पर्धा करोतु त्वदीयाम् । आच्छिद्याद्यो मुरारेर्वक्षःस्थलात् कौस्तुभं वा ,
यः कर्षेच्चन्द्रलेखां शंभोर्जरामाण्डलाद्वा ।।
छन्दोरत्नमाला-१२२

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174