________________
नगण:
जगणः
भगणः
जगरणः .
रगरणः
प्रभद्रकम्
जगति
जगत् त्र
| योपक
तिकार
णोदयो
वृत्तम्
III
SI
SIII
151
SIS
(६२) "म्रौ म्यौ यांतौ भवेतां सप्ताष्टकश्चन्द्रलेखा"। म. र. म. य. य.। sss. sis. sss. Iss. ।ऽऽ. इति लक्षणपदमिदम् ।
सरलार्थः-यत्र क्रमशः प्रतिपादं मगण-यगण-मगणयगण-यगणानां वर्णाः भवन्ति, तस्य चन्द्रलेखा नाम विज्ञेयम् । अत्रापि वै सप्तमेऽष्टमे च यतिर्जायते । अर्थात्-यत्र मगण-रगणौ मगरण-यगणौ यदि भवेतां विरामश्च सप्तभिरष्टभिरक्षरैर्भवेत् तदा चन्द्रलेखा नामकं छन्दः स्यात् ।
उदाहरणमराजन् सत्यं तदेतद् बमोऽद्भुतं वर्णनं ते ,
दोर्दण्डस्यामभिः सस्पर्धा करोतु त्वदीयाम् । आच्छिद्याद्यो मुरारेर्वक्षःस्थलात् कौस्तुभं वा ,
यः कर्षेच्चन्द्रलेखां शंभोर्जरामाण्डलाद्वा ।।
छन्दोरत्नमाला-१२२