________________
मगरणः
रगणः
मगरणः
यगरणः
यगरणः
चन्द्रलेखा
राजन् स
। त्यं तदे | तद् ब्रमो
द्भुतं व
र्णनंते
छन्दः
SSS
SS
SSS
I
155
155
-
-
अथ १६ षोडशाक्षरपादकं छन्दः प्रदर्श्यते।
(६३) "नजभजरैः सदा भवति वारिणनी गयुक्तः" । अथवा-"नजभजरगा वारिणनी नामधेया" । न. ज. भ. ज. र. ग.। . IsI. I. Is1. ऽ।ऽ. 5. इति लक्षणपदमिदम् ।
सरलार्थः-यत्र प्रतिपादं क्रमशो नगण-जगण-भगणजगण-रगणास्तदुत्तरमेको गुरुवर्णस्तस्य वाणिनी प्रसिद्धं भवति। अर्थाद्-नगण-जगण-भगण-जगण-रगणेगुरुयुक्त स्तदा वाणिनी नाम छन्दो भवति ।
उदाहरणम्अविरलपुष्पबाणललितानि दर्शयन्ती ,
परिमलहारि तामरसवक्त्रमुद्वहन्ती । मदकलराजहंस - गमनानि भावयन्ती ,
शरदिह मानसं हरति हन्त वाणिनीव ॥ छ. ।।
छन्दोरत्नमाला-१२३