Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 146
________________ मगरणः रगणः मगरणः यगरणः यगरणः चन्द्रलेखा राजन् स । त्यं तदे | तद् ब्रमो द्भुतं व र्णनंते छन्दः SSS SS SSS I 155 155 - - अथ १६ षोडशाक्षरपादकं छन्दः प्रदर्श्यते। (६३) "नजभजरैः सदा भवति वारिणनी गयुक्तः" । अथवा-"नजभजरगा वारिणनी नामधेया" । न. ज. भ. ज. र. ग.। . IsI. I. Is1. ऽ।ऽ. 5. इति लक्षणपदमिदम् । सरलार्थः-यत्र प्रतिपादं क्रमशो नगण-जगण-भगणजगण-रगणास्तदुत्तरमेको गुरुवर्णस्तस्य वाणिनी प्रसिद्धं भवति। अर्थाद्-नगण-जगण-भगण-जगण-रगणेगुरुयुक्त स्तदा वाणिनी नाम छन्दो भवति । उदाहरणम्अविरलपुष्पबाणललितानि दर्शयन्ती , परिमलहारि तामरसवक्त्रमुद्वहन्ती । मदकलराजहंस - गमनानि भावयन्ती , शरदिह मानसं हरति हन्त वाणिनीव ॥ छ. ।। छन्दोरत्नमाला-१२३

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174