Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 147
________________ | जगणः | भगणः | जगणः | रगणः ।। नगरणः वारिणनी | अविर छन्द: T ill ल पुष्प | बाणल |लितानि | दर्शय | न्ती isi si isi | sis | 5 (६४) "जरौ जरौ जगाविदं वदन्ति पञ्चचामरम्"। ज. र. ल. गु. ज. र. ल. गु.। . ss. I. s. IsI. Is. 1. s. अथवा-"प्रमाणिका पदद्वयं, वदन्ति पञ्चचामरम्"। इति लक्षणपदमिदम् । अर्थात्-लघुर्गुरुर्लघर्गुरुरित्येवं षोडशाक्षर-पर्यन्तं स्यात् तत् पञ्चचामरम्" । सरलार्थः-यस्मिन् प्रतिपादं क्रमशो जगण-रगण-जगणरगण-जगणोत्तरमेको गुरुवर्णस्तिष्ठति तत् पञ्चचामरं नाम छन्दः कथ्यते । अर्थात्-जगण-रगणौ जगण-रगणौ जगणगुरू च एतैरिदं छन्दः पञ्चचामरं नाम छन्दोविदः वदन्तीति । द्वाभ्यां द्वाभ्यां यतिरत्र जायते । उदाहरणम्त्वदीय पादपङ्कजे निधाय भक्तिमुज्ज्वलां , मनुष्यकीटका वयं विदध्महे किमद्भुतम् । यदीय जन्मनो महोत्सवं तथा प्रचक्रिरे , जिनेन्द्रसप्तविंशतिश्च पञ्चचामराधिपाः ।। छ. ।। छन्दोरत्नमाला-१२४

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174