Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir
View full book text
________________
| जगणः | भगणः | जगणः | रगणः ।।
नगरणः वारिणनी
| अविर छन्द:
T ill
ल पुष्प | बाणल |लितानि | दर्शय | न्ती
isi
si
isi
|
sis
|
5
(६४) "जरौ जरौ जगाविदं वदन्ति पञ्चचामरम्"। ज. र. ल. गु. ज. र. ल. गु.। . ss. I. s. IsI. Is. 1. s. अथवा-"प्रमाणिका पदद्वयं, वदन्ति पञ्चचामरम्"। इति लक्षणपदमिदम् । अर्थात्-लघुर्गुरुर्लघर्गुरुरित्येवं षोडशाक्षर-पर्यन्तं स्यात् तत् पञ्चचामरम्" ।
सरलार्थः-यस्मिन् प्रतिपादं क्रमशो जगण-रगण-जगणरगण-जगणोत्तरमेको गुरुवर्णस्तिष्ठति तत् पञ्चचामरं नाम छन्दः कथ्यते । अर्थात्-जगण-रगणौ जगण-रगणौ जगणगुरू च एतैरिदं छन्दः पञ्चचामरं नाम छन्दोविदः वदन्तीति । द्वाभ्यां द्वाभ्यां यतिरत्र जायते ।
उदाहरणम्त्वदीय पादपङ्कजे निधाय भक्तिमुज्ज्वलां ,
मनुष्यकीटका वयं विदध्महे किमद्भुतम् । यदीय जन्मनो महोत्सवं तथा प्रचक्रिरे ,
जिनेन्द्रसप्तविंशतिश्च पञ्चचामराधिपाः ।। छ. ।।
छन्दोरत्नमाला-१२४
Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174