Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir
View full book text
________________
नगणः
नगरणः
नगरणः
नगरणः
सगरणः
राशिकला छन्दः
मलय
जतिल
क समु
| दितश
शिकला
|
॥
(८७) "स्रगिति भवति रसनवकयतिरियम्" । अथवा-“सा स्त्रक् चैः"। षड्भिर्नवभिर्यतिरत्रजायते, लक्षणमेतत् ।
सरलार्थः-यत्र प्रतिपादं क्रमशः शशिकला छन्दोवद् वर्णाः भवन्ति, तस्य स्रगपि नाम प्रसिद्धं भवति । अर्थात्इयं शशिकलाछन्दो यदि रसनवकयतिः षट् नवभिर्यतिस्तदेत्यनया रीत्या स्रग् नाम छन्दो भवति । उदाहरणम्प्रसरति तव सुभग विरहदहने ,
शृणु यदजति किमपि कुवलयदृशः । सरसिजमपि तपति नवविच किल ,
स्रगपि सपदि जनयति भृशमरतिम् ।।
नगणः
नगण:
नगण:
नगण:
सगण:
स्रग् छन्दः
प्रसर | ति तव |
सुभग
|
विरह |
दहने
छन्दोरत्नमाला-११७
Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174