________________
नगणः
नगरणः
नगरणः
नगरणः
सगरणः
राशिकला छन्दः
मलय
जतिल
क समु
| दितश
शिकला
|
॥
(८७) "स्रगिति भवति रसनवकयतिरियम्" । अथवा-“सा स्त्रक् चैः"। षड्भिर्नवभिर्यतिरत्रजायते, लक्षणमेतत् ।
सरलार्थः-यत्र प्रतिपादं क्रमशः शशिकला छन्दोवद् वर्णाः भवन्ति, तस्य स्रगपि नाम प्रसिद्धं भवति । अर्थात्इयं शशिकलाछन्दो यदि रसनवकयतिः षट् नवभिर्यतिस्तदेत्यनया रीत्या स्रग् नाम छन्दो भवति । उदाहरणम्प्रसरति तव सुभग विरहदहने ,
शृणु यदजति किमपि कुवलयदृशः । सरसिजमपि तपति नवविच किल ,
स्रगपि सपदि जनयति भृशमरतिम् ।।
नगणः
नगण:
नगण:
नगण:
सगण:
स्रग् छन्दः
प्रसर | ति तव |
सुभग
|
विरह |
दहने
छन्दोरत्नमाला-११७