Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir
View full book text
________________
अथातिशक्वरी भेदाः ( १५ पञ्चदशाक्षरकारिण सर्वारिण )
( ८६ ) " नी सौ शशिकला " । अथवा - " द्विहतहयलघु रथ गिति शशिकला " । न. न. न. न. स. । III. III. ।।।. ।।।. ।।5. लक्षण पदमिदम् ।
सरलार्थः - यत्र प्रतिपादं क्रमशश्वत्वारो नगणास्तदुत्तरमेकः सगणो भवति, तस्य शशिकला नाम प्रसिद्धयति । अथवा
पञ्चदशाक्षरायां शक्वर्यां द्विहता द्वाभ्यां गुणिता हयाः सप्तजाताश्चतुर्दश प्रागेव तावन्तो लघवस्तदनु एको गुरुः इत्यनेन प्रकारेण शशिकला नाम छन्दो भवति ।
उदाहररणम्
अरतिमति हि मम वपुंषि विदधतीं
,
तिरयसि यदि नवजलदशशिकलाम् ।
स्वयमपि किमिति न कलयसि करुरणां,
अथवा
यदिह विरचयसि कटुरसितमहो । छ. ।।
मलयजतिलकसमुदित शशिकला
,
व्रजयुवति लसदलिकगगनगता ।
सरसिजनयनहृदयसलिलनिधि,
व्यतनुत विततरभस परितरलम् ।।
छन्दोरत्नमाला - ११६
Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174