Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir
View full book text
________________
उदाहररणम्
शशधरवदनं
शुचिरुचिरुचिरं ललाटतटस्थितम् । विशद करुणयाधिवासितमृद्धयो जिनमनुसरतां
अपराजि
ता
छन्दः
/
नगरणः
शशध
III
कुशेशयलोचनं,
नगरणः
III
"
भवन्त्यपराजिता ।। छ. ।।
रगणः
र वद नं कुशे
SIS
सगरण:
छन्दोरत्नमाला - ११४
ल. गु.
शयलो च
115
'
''
и
( ८५ ) " उक्ता वसन्ततिलका तभजा जगौ गः " । अथवा - " ज्ञेया वसन्ततिलका तभजा जगौ गः " । त. भ. ज. ज. ग. ग. । ।।ऽ. ऽ।।. ।ऽ।. ।ऽ।. 5. 5. । इति लक्षणपदमिदम् ।
सरलार्थः - यत्र प्रतिचरणं क्रमशः तगरण-भगरण-जगरणजगणोत्तरं गुरुद्वयं स्यात्, तस्य वसन्ततिलका नाम सुप्रसिद्धं भवति । अर्थात् - यत्र तगरण - भगरण-जगरण-जगणाः, गुरुद्वयं च स वसन्ततिलकानामकं छन्दो भवति । षष्ठेऽष्टमेचाऽत्र यतिः ।
Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174