________________
उदाहररणम्
शशधरवदनं
शुचिरुचिरुचिरं ललाटतटस्थितम् । विशद करुणयाधिवासितमृद्धयो जिनमनुसरतां
अपराजि
ता
छन्दः
/
नगरणः
शशध
III
कुशेशयलोचनं,
नगरणः
III
"
भवन्त्यपराजिता ।। छ. ।।
रगणः
र वद नं कुशे
SIS
सगरण:
छन्दोरत्नमाला - ११४
ल. गु.
शयलो च
115
'
''
и
( ८५ ) " उक्ता वसन्ततिलका तभजा जगौ गः " । अथवा - " ज्ञेया वसन्ततिलका तभजा जगौ गः " । त. भ. ज. ज. ग. ग. । ।।ऽ. ऽ।।. ।ऽ।. ।ऽ।. 5. 5. । इति लक्षणपदमिदम् ।
सरलार्थः - यत्र प्रतिचरणं क्रमशः तगरण-भगरण-जगरणजगणोत्तरं गुरुद्वयं स्यात्, तस्य वसन्ततिलका नाम सुप्रसिद्धं भवति । अर्थात् - यत्र तगरण - भगरण-जगरण-जगणाः, गुरुद्वयं च स वसन्ततिलकानामकं छन्दो भवति । षष्ठेऽष्टमेचाऽत्र यतिः ।