________________
सरलार्थः-यत्र प्रतिचरणं क्रमशो मगण-तगण-नगणसगणोत्तरं गुरुवर्णद्वयं स्यात्, तस्य असंवाधा नाम ध्रियते । पञ्चमे नवमे च यतिरत्र जायते ।
उदाहरणम्भक्त्वा दुर्गाणि द्रुमवनमखिलं छित्वा ,
हत्वा तत्सैन्यं करितुरगबलं हत्वा । येनासंवाधा स्थितिरजनि विपक्षाणां ,
सवौर्वीनाथः स जयति नृपति मुजः ।।
नगरणः
| सगणः | गु,
गु,
मगरणः तगरणः असंवाधा
| भङ क्त्वा दु| र्गाणि छ । • वृत्तम्
| SSS | |
मवन
मखिलं
छि
त्वा
॥
॥
| |
5 |
:
(८४) "न न र स लघु गैः स्वरैरपराजिता"। न. न. र. स. ल. गु.। . 1. sis. S. 1. 5. लक्षणमिदम् ।
सरलार्थः-यत्र प्रतिपादं क्रमशो नगणद्वय रगणसजगोत्तरं लघुर्गुरुश्च भवति, तस्य 'अपराजिता' नाम विज्ञेयं । सप्तभिः सप्तभिर्यतिरत्र ।
छन्दोरत्नमाला-११३