________________
(८२) "वेदैरन्ध्र म्तौ यसगा मत्तमयूरम्" । अथवा"मत्तयसगा मत्तमयूरम्"। म. त. य. स. गु. । sss. SsI. ।ऽऽ. ।।5. s. इति लक्षणमिदम् ।
सरलार्थः-यत्र क्रमशः प्रतिपादं मगण-तगण-यगणसगणोत्तरमेको गुरुवर्णस्तस्य मत्तमयूरं नाम विज्ञेयम् । चतुर्थे नवमे च यतिरिष्यते । उदाहरणम्व्यूढोरस्कः सिंहसमाना तत मध्यः ,
पीनस्कन्धो मांसलहस्तायतबाहुः । कम्बुग्रीवः स्निग्धशरीरस्तनुलोमाः ,
भुङ्क्त राज्यं मत्तमयूराकृतिनेत्रः ।।
मगण:
तगणः
यगरणः
सगण:
गु
मत्तमयूरः
व्यूढोर
| स्क सिंह
समाना
ततम
ध्या
छन्दः
SSS
SSI
।
।
1155
अथ शक्वरी छन्दोवर्णनम्
( चतुर्दशाक्षरकमिदम् ) (८३) “म्तौ सौ गावक्षग्रहविरतिरसम्वाधा" । म. त. न. स. गु.। sss. ssI. 1. 5. ऽऽ. इति लक्षणपदमेतत् ।
छन्दोरत्नमाला-११२