________________
उदाहरणम्समुल्लसद्दशनमयूखचन्द्रिका
तरङ्गिते तव वदनेन्दुमण्डले । सुलोचने कलयति लाञ्छनच्छविः ,
घनाञ्जनद्रवरुचिराऽलकावली ॥ छ. ॥ (८१) "स्यौ स्जौ गः सुदन्तम्" । स. य. स. ज. गु. । ॥s. Iss. ।s. I51. s. लक्षणपदमिदम् ।
सरलार्थः-यत्र प्रतिचरणं क्रमशः सगण-यगण-सगणजगणोत्तरमेको गुरुवर्णो भवन्ति, तस्य सुदन्तमिति नाम विज्ञेयम् । उदाहरणम्त्रिदिवं व्रजभिदिविषत्पतेः पुरः ,
सुभटैर्जवान्निर्दलिता इवार्गलाः । करवालघातैस्त्रुटितास्तदा समिद् ,
वसुधा सुदन्ताकरिणां चकासिरे ।।
सगरणः
यगण:
सगरणः
जगणः
सुदन्ता
त्रिदिवं
व्रजद्भिः
दिविषत्
। पतेः पु
वृत्तम्
IIS
155
TIS
ISI
छन्दोरत्नमाला-१११