________________
उदाहरणम्
आद्यं द्वितीयमपि चेद् गुरु तच्चतुर्थं ,
___ यत्राष्टमं च दशमान्त्यमुपान्त्यमन्त्यम् । कामाकुशाकुशितकामिमतङ्गजेन्द्र ,
कान्ते वसन्ततिलकां किल तां वदन्ति ।। [ इतिश्रीमद्कविकालिदासविरचिते श्रुतबोधे श्लोकः३७ । ]
अथवाभक्तामर-प्रणत-मौलि-मरिण-प्रभाणा,
मुद्योतकं दलित-पाप-तमो-वितानम् । सम्यक् प्रणम्य जिनपाद-युगं युगादा,
वालंबनं भवजले पततां जनानाम् ॥ १ ॥
[इतिश्रीमन्मानतुङ्गसूरीश्वरविरचितश्रीभक्तामरस्तोत्रे (स्मरणे) प्रोक्तम् । ]
तगण:
भगणः
| जगरण:
जगण:
वसन्त
रप्रण |त मौलि| मणिप्र | |
भा
तिलका भक्ताम छन्दः
USSI
SI151
151
S
S
छन्दोरत्नमाला-११५