________________
नगण:
नगणः
तगरणः
रगरण:
क्षमा
अयिज
डयति
बन्धो कि
मङ्गशौ
वृत्तम्
॥
॥
|
|
(७९) "म्नौनौगास्त्रिदशयति प्रहर्षरणीयम्" । अथवा-"मनजरगाः प्रहर्षणी गैः”। अथवा-"व्याशाभिमनजरगाः प्रहर्षणीयम् । म. न. ज. र. गु, । sss. ।।. 151. sis. s.। इति लक्षणमेतद् ज्ञेयम् ।
सरलार्थः-यत्र प्रतिचरणं क्रमशः मगण-नगण-जगणरगणाणां तदुत्तरमेकस्य गुरुवर्णस्य च स्थितिर्भवति, तस्य प्रहर्षणी नाम कथ्यते। तृतीये दशमे च यतिरत्र जायते । अर्थात्-यत्र मगण, नगण, जगण, रगणाः गुरुवर्णश्च त्रिभिर्दश भिश्च विरामः सा प्रहर्षणी नामकं छन्दः ।
उदाहरणम्उत्प्रेङ्खत् त्रिदशधनुश्छलेन वर्षा -
लक्ष्म्योद्यन् मणिरुचिचित्रतोरणस्रक् । पञ्चेषोर्भु वनजयोत्सवैकचिह्न -
मावद्धा सपदि मनः प्रहर्षणीयम् ।। छ. ।।
छन्दोरत्नमाला-१०९