________________
-
नगणः | जगरणः
जगरण:
रगण:
मालती
वृत्तम्
भ्रमर | सखे व | ज यत्र ॥
|
सा प्रिया | sis
अथ त्रयोदशाक्षर अतिजगती छन्दो वर्णनमतस्य १९२ भेदाः भवन्ति ।
(७८) "तुरगरसयतिनौं ततो गः क्षमा" । न. न. त. र. गु.। ।।.. ssi. sis. S. । लक्षणपदमिदम् । नौ त्रौ गः क्षमा ख्याता ,
चन्द्रिकाऽपि च कथ्यते । यतिः षष्ठे ततः पश्चात् ,
सप्तमेऽपि च कथ्यते ।। . सरलार्थः-यत्र प्रतिपादं क्रमशः नगणद्वयं ततस्तगणरगणोत्तरमेको गुरुवर्णास्तिष्ठति, तस्य क्षमा नाम बोधव्यम् । उदाहरणम्अयि जडयति बन्धो किमङ्गशौचैः ,
क्वचिदपि सुकृतं स्यान्मुधासि मूढः । यदिह च परलोके च साधुतत्त्वं ,
शृणु कुरु हृदयस्थां क्षमामजस्रम् ।। छ. ।।
छन्दोरत्नमाला-१०८