________________
श्रथवा
जिष्णुर्वित्तेशो धर्मराजः प्रचेताः,
ईशः श्रीनाथस्तेजसां धाम चेति ।
यावत्त्वं प्रख्यातः श्रीचुलुक्यक्षितीश !, मस्तेनेयं वैश्वदेवी तनुस्ते ।।
ब्र
वैश्वदेवी
वृत्तम्
मगरण : | मगरणः यगण: यगरणः
जिष्णुवि । तेशो ध
प्रचेताः
SSS
उदाहरणम्
SSS
( ७७ ) " भवति नजावथ मालती जरौ” । ज. र. । ।।।. ।ऽ।. ।ऽ।. ।ऽऽ. लक्षणपदमिदम् ।
राजः
भ्रमरसखे व्रज यत्र सा प्रिया,
ISS
सरलार्थ:- यत्र क्रमशः प्रतिचरणं नगरण - जगरण - जगरणरगरणा भवन्ति, तस्य मालतो नाम प्रख्यातं जायते । अस्य वरतनुरित्यपि नामास्ति ।
अभिनवपुष्पितरम्य मालती
ISS
कथय दशामिति मे तदग्रतः ।
न. ज.
,,
परिमलमुल्लसितं पिवाथ वा ।। छ. ।।
छन्दोरत्नमाला - १०७