Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
भुवनेश्वरीपञ्चाङ्गम् भद्रक्रीडा भद्रकला भद्रलीलाऽभिलाषिणी । भद्राङ्करा भद्ररता भद्राङ्गी भद्रमंत्रिणी ।। १७६ ॥ भद्रविद्याऽभद्रविद्या भद्रवाग्भद्रवादिनी । भूपमङ्गलदा सूपा भूलता भूमिवाहिनी ॥ १८० ।। भूपभोगा भूपशोभा भूपाशा भूपरूपदा । भूपाकृतिर्भूपरतिर्भूपश्रीभूपश्रेयसी ।। १८१ ॥ भूपनीति परीतिर्भूपभीतिर्भयङ्करी । . भवदानन्दलहरी भवदानन्दसुन्दरी ।। १८२ ॥ भवदानन्दकरणी भवदानन्दवर्द्धिनी । भवदानन्दरमणी भवदानन्ददायिनी ॥ १८३ ॥ भवदानन्दजननी भवदानन्दरूपिणी । य इदं पठते स्तोत्रं प्रत्यहं भक्तिसंयुतः ।। १८४ ॥ गुरुभक्तियुतो भूत्वा गुरुसेवापरायणः । जितेन्द्रियः सत्यवादी ताम्बूलपूरिताननः ॥ १८५ ॥ . दिवारात्रौ च सन्ध्यायां स भवेत्परमेश्वरः । स्तवमात्रस्य पाठेन राजा वश्यो भवेद् ध्रुवम् ॥ १८६ ॥ सर्वागमेषु विज्ञानी सर्वतन्त्रे स्वयं हरः। गुरोर्मुखात् समभ्यस्य स्थित्वा च गुरुसन्निधौ ॥ १८७ ।। शिवस्थानेषु सन्ध्यायां शून्यागारे चतुष्पथे । यः पठेच्छृणुयाद्वापि स योगी नात्र संशयः ॥ १८८ ॥ सर्वस्वदक्षिणां दद्यात्स्त्रीपुत्रादिकमेव च । स्वच्छन्दमानसो भूत्वा स्तवमेनं समुद्धरेत् ॥ १८६ ॥ एतत्स्तोत्ररतो देवि हररूपो न संशयः। यः पठेच्छृणुयाद्वापि एकचित्तेन सर्वदा ॥ १० ॥
स दीर्घायुः सुखी वाग्मी वाणी तस्य न संशयः। ... गुरुपादरतो भूत्वा कामिनीनां भवेत्प्रियः ॥ १६१॥
धनवान्गुणवान् श्रीमान् धीमानिव गुरुः प्रिये ।। सर्वेषां तु प्रियो भूत्वा पूजयेत्सर्वदा स्तवम् ॥ १२ ॥
Loading... Page Navigation 1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207