Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
भुवनेश्वरीक्रमचन्द्रिका . [ १२५ वासान्ते बालमध्ये ड फ क उ सहिते कण्ठदेशे स्वराणां ":. हं हं तत्यार्थयुक्तं सकलदलगतं वर्णरूपं नमामि ॥ इति षट्चक्रध्यानम् । इत्यन्तर्मातृकान्यासः ।
अथ भुवनेश्वरीसम्पुटितबहिर्मातृकान्यासः । अस्य श्रीभुवनेश्वरीसम्पुटितबहिर्मातुकामन्त्रस्य ब्रह्मा ऋषिः शिरसि गायत्री छन्दो मुखे वहिर्मातृका सरस्वती देवता हृदये हलो बीजानि गुह्ये स्वराः शक्तयः पादयोः क्षः कीलकंनाभौ बहिर्मातृकान्यासे विनियोगः। .. अथ षडङ्गः। ॐ हं अं कं ५ श्रां हां हृदयाय नमः अङगुष्ठयोः। ॐ हिं इं चं. ५ ई ह्रीं शिरसे स्वाहा तर्जन्योः। ॐ हृउंटं ५ ऊंह शिखायै वषट मध्यमयोः । ॐ ह्र एं तं ५ ऐं हैं कवचाय हुं अनामिकयोः। ॐ हो ओं पं ५ औं ह्रौं नेत्रत्रयाय वौषट् कनिष्ठिकयोः । ॐ हं अं यं १० अः हः अस्त्राय फट् करतलकरपृष्ठयोः । इति षडङ्गः । ध्यानम्- ।
पञ्चाशद्वर्णभेदैविहितवदनदोःपादयुक्कुक्षिवक्षो- . देशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् । अक्षस्रक्कुम्भचिन्तालिखितवरकरां यक्षरां पद्मसंस्थामच्छाकल्पावतुच्छस्तनजघनभरां भारती तां नमामि ।
पुस्तकज्ञानमुद्राङ्कां त्रिनेत्रां चन्द्रशेखराम् । ... आधाराद् ब्रह्मरन्ध्रान्तां बिसतन्तुतनीयसीम् ॥
तां देवीं चिन्तयेदन्तः पापत्रयविनाशिनीम् । मन्त्रवित्तन्मयो भूत्वा भावमन्यं न भावयेत् ॥ ब्रह्मकेशवरुद्राद्यैर्लभते दुर्लभं पदम् । पादादिक्रोधपर्यन्तं वर्णचक्रं सुसंयुतम् ॥
निष्कलङ्क सुधाकान्तिकमनीयं न्यसेत्तनौ । तत्र न्यासे कारिका- ...
आद्यो मौलिरथापरो मुखमिई नेत्रे च कर्णावुऊ नासावंशपुटे ऋऋ तदनुजौ वर्णी कपोलद्वयम् ।
दन्ताश्चोर्ध्वमधस्तथोष्ठयुगलं सन्ध्यक्षराणि क्रमात् .: जिह्वामूलमुदग्रविन्दुरपि च नीवा विसर्गी स्वरः ।।
आदी
.....
Loading... Page Navigation 1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207