Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 185
________________ भुवनेश्वरीक्रमचन्द्रिका देहस्थाखिलदेवता गजमुखाः क्षेत्राधिपा भैरवा योगिन्यो वटुकाश्च यक्षपितरो भूताः पिशाचा ग्रहाः । अन्ये दिक्चर भूचराश्चरवरा वेतालगास्तोयगास्तृप्ताः स्युः कुलपुत्र कस्य पिवतां पानं सदीपं चरुम् ।। इत्यनेन सचरुं दीपं भक्षयेत् । पात्रं गृह्णीयात् । इति कुलदीपसमर्पणम् । आवाहन न जानामि न जानामि च पूजनम् । विसर्जनं न जानामि क्षम्यतां परमेश्वरि ! ॥१॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं च पार्वति ! यत्पूजितं मया देवि परिपूर्ण तदस्तु मे ॥२॥ त्वमीशि विष्णुश्चतुराननश्च त्वमेव भक्तिः प्रकृतिस्त्वमेव । त्वमेव सूर्यो रजनीपतिश्च त्वमेव शक्तिः प्रकृतिस्त्वमेव ॥३॥ त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवि देवि ॥ ४ ॥ त्वमेव कर्ता करणस्य हेतुर्गोप्ता विधाता प्रलयस्त्वमेव । भूतान्यपि त्वं करणान्यपि त्वं त्वं ब्रह्मविद्या हि त्वमेव चात्मा ॥२॥ उमा ख्याता उमा भोक्ता उमा सर्वमिदं जगत् । उमा जयति सर्वत्र यदुमा सोऽहमेव च ॥६॥ स्तुवतो देवतां स्तुत्यानया तुष्टा प्रयच्छति । ऐश्वर्यमायुरारोग्यं विद्यां कीर्तिं श्रियं सुखम् ॥७॥ अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽहमिति मां मत्वा क्षमस्व परमेश्वरि ! ॥८॥ ज्ञानतोऽज्ञानतो वापि यन्मया क्रियते शिवे! मम कृत्यमिदं सर्वमिति मातः क्षमस्व मे ॥६॥ इति वहुधा प्रणतिपूर्वकं क्षमाप्य विशेषार्योदकं चुलुकेनादाय इतः पूर्व प्राणवुद्धिदेहधर्माधिकारतो जाग्रत्स्वामसुषुप्तितूर्यावस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पझ्यामुदरेण शिश्ना यत्स्मृतं यदुक्त यत्कृतं तत्सर्वं गुरुदेवसमर्पितं तत्सर्व ब्रह्मार्पणं भवतु इत्यनेन देव्याश्चरणारविन्दयोस्समर्पयेत् । ॐ ह्रीं भुवनेश्वरि क्षमस्त्र, इति तालत्रयेण देवी प्रबोध्य तेजोरूपां तां संहारमुद्रया निर्माल्यपुष्पे तत्तेजः

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207