Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
पृथ्वीधराचार्यप्रणीतं
भूयोऽपि तस्य चरितं प्रथयाञ्चकार सा त्वं प्रसीद शिवदूति विजृम्भितं ते ॥ ७ ॥
१५६ ]
चित्रं तदेतदमरैरपि ये न जेयाः शस्त्राभिघातपतिताद्रुधिरादपर्णे ! भूमौ बभूवुरमिता: प्रतिरक्तबीजास्तेऽपि त्वयैव गिलिता गगने' समस्ताः ॥ ८ ॥
आश्चर्यमेतदखिलं यदसू सुरारी त्रैलोक्यवै भवविलुण्ठनपुष्टपाणी । शस्त्रैर्निहत्य भुवि शुम्भ निशुम्भसंज्ञी' नीती त्वया जननि । तावपि नाकलोकम् ॥ ६ ॥
त्वत्तेजसि प्रलयकाल हुताशनेऽस्मिन् यस्मिन् प्रयान्ति विलयं भुवनानि सद्यः ।
तस्मिन्निपत्य शलभा इव दानवेन्द्रा भस्मीभवन्ति हि भवानि ! किमत्र चित्रम् ॥ १० ॥
तत् किं गृणामि भवती भवतीव्रतापनिर्वापणप्रणयिनी' प्रणमज्जनेषु । तत् किं गृणामि भवती भवतीव्रतापसंवर्द्धनप्रणयिनी विमतस्थितेषु ॥ ११ ॥
वामे करे तदितरे च यथोपरिष्टात् पात्रं सुधारसभृतं वरमातुलुङ्गम् ।
3
खेटं गदाश्च दधतीं भवती भवानि ! ध्यायन्ति येऽरुणनिभां कृतिनस्त एव ॥ १२ ॥
.१ ख वदने ।
५. ख. रणासि ।
२.
ख. तथोपरिष्टात् ।
ख, यदिमौ ।
६.
३. ख. दैत्यौ ।
ख. संछेदनप्रणयिनी ।
४. ख. नाकिलोकम् ख. विपदि स्थितेषु |
Loading... Page Navigation 1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207